References

ÅK, 1, 25, 61.1
  atha prakṣālya soṣṇena kāñjikena praśoṣayet /Context
ÅK, 1, 26, 88.2
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //Context
ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Context
ÅK, 2, 1, 46.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /Context
ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Context
ÅK, 2, 1, 139.2
  uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut //Context
ÅK, 2, 1, 212.1
  śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /Context
ÅK, 2, 1, 214.1
  sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //Context
ÅK, 2, 1, 235.1
  syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /Context
ÅK, 2, 1, 252.2
  tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //Context
ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Context
ÅK, 2, 1, 274.2
  sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //Context
ÅK, 2, 1, 279.1
  kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /Context
ÅK, 2, 1, 308.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
ÅK, 2, 1, 309.2
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //Context
ÅK, 2, 1, 328.1
  yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /Context
ÅK, 2, 1, 331.2
  loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //Context
ÅK, 2, 1, 333.2
  vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //Context
ÅK, 2, 1, 343.1
  biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /Context
ÅK, 2, 1, 345.1
  sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /Context
ÅK, 2, 1, 349.1
  amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit /Context