References

BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Context
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Context
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Context
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 1, 8, 133.1
  manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /Context
BhPr, 1, 8, 142.1
  sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /Context
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Context
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Context
BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Context
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Context
BhPr, 2, 3, 130.2
  nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //Context
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Context
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Context
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Context
BhPr, 2, 3, 144.1
  śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /Context
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 2, 3, 232.1
  gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /Context