References

KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Context
KaiNigh, 2, 20.2
  trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //Context
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Context
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Context
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Context
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Context
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Context
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Context
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Context
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Context
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Context
KaiNigh, 2, 93.2
  tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //Context
KaiNigh, 2, 96.2
  vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //Context
KaiNigh, 2, 102.1
  vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /Context
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Context
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Context
KaiNigh, 2, 111.1
  raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Context
KaiNigh, 2, 124.2
  vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //Context
KaiNigh, 2, 129.2
  prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //Context