Fundstellen

RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Kontext
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Kontext
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Kontext
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Kontext
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Kontext
RājNigh, 13, 52.1
  sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /Kontext
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Kontext
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Kontext
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Kontext
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Kontext
RājNigh, 13, 133.1
  dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /Kontext
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Kontext
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Kontext
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Kontext
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Kontext
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Kontext