References

RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Context
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Context
RājNigh, 13, 52.1
  sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /Context
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Context
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Context
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Context
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Context
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Context
RājNigh, 13, 133.1
  dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /Context
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Context
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Context
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Context