References

ÅK, 1, 25, 61.1
  atha prakṣālya soṣṇena kāñjikena praśoṣayet /Context
ÅK, 1, 26, 88.2
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //Context
ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Context
ÅK, 2, 1, 46.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /Context
ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Context
ÅK, 2, 1, 139.2
  uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut //Context
ÅK, 2, 1, 212.1
  śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /Context
ÅK, 2, 1, 214.1
  sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //Context
ÅK, 2, 1, 235.1
  syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /Context
ÅK, 2, 1, 252.2
  tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //Context
ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Context
ÅK, 2, 1, 274.2
  sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //Context
ÅK, 2, 1, 279.1
  kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /Context
ÅK, 2, 1, 308.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
ÅK, 2, 1, 309.2
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //Context
ÅK, 2, 1, 328.1
  yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /Context
ÅK, 2, 1, 331.2
  loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //Context
ÅK, 2, 1, 333.2
  vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //Context
ÅK, 2, 1, 343.1
  biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /Context
ÅK, 2, 1, 345.1
  sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /Context
ÅK, 2, 1, 349.1
  amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit /Context
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 1, 8, 77.2
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Context
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Context
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Context
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 1, 8, 133.1
  manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /Context
BhPr, 1, 8, 142.1
  sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /Context
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Context
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Context
BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Context
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 2, 3, 127.1
  sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /Context
BhPr, 2, 3, 130.2
  nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //Context
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Context
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Context
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Context
BhPr, 2, 3, 144.1
  śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /Context
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 2, 3, 232.1
  gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /Context
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Context
KaiNigh, 2, 20.2
  trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //Context
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Context
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Context
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Context
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Context
KaiNigh, 2, 62.2
  hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //Context
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Context
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Context
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Context
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Context
KaiNigh, 2, 93.2
  tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //Context
KaiNigh, 2, 96.2
  vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //Context
KaiNigh, 2, 102.1
  vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /Context
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Context
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Context
KaiNigh, 2, 111.1
  raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Context
KaiNigh, 2, 124.2
  vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //Context
KaiNigh, 2, 129.2
  prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //Context
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Context
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Context
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
MPālNigh, 4, 18.2
  pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //Context
MPālNigh, 4, 22.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /Context
MPālNigh, 4, 26.1
  manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /Context
MPālNigh, 4, 27.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /Context
MPālNigh, 4, 33.1
  kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /Context
MPālNigh, 4, 36.1
  sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /Context
MPālNigh, 4, 40.2
  uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //Context
MPālNigh, 4, 41.2
  puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //Context
MPālNigh, 4, 43.1
  śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /Context
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Context
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Context
RArṇ, 11, 63.2
  pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //Context
RArṇ, 11, 164.2
  mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //Context
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Context
RArṇ, 12, 259.2
  paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //Context
RArṇ, 12, 262.1
  tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /Context
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Context
RArṇ, 12, 266.1
  uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /Context
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Context
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Context
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Context
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Context
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Context
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Context
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Context
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Context
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Context
RājNigh, 13, 52.1
  sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /Context
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Context
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Context
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Context
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Context
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Context
RājNigh, 13, 133.1
  dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /Context
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Context
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Context
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Context
RCint, 3, 12.2
  āranālena coṣṇena pratidoṣaṃ viśodhayet /Context
RCint, 3, 96.1
  truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /Context
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Context
RCint, 4, 40.2
  soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //Context
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Context
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Context
RCint, 7, 116.2
  kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /Context
RCint, 7, 118.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /Context
RCint, 8, 153.1
  yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /Context
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Context
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Context
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Context
RCint, 8, 250.1
  uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /Context
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Context
RCūM, 11, 29.2
  tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //Context
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RCūM, 11, 57.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Context
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 11, 100.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Context
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Context
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RCūM, 14, 176.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RCūM, 14, 216.1
  nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /Context
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RCūM, 16, 20.1
  kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /Context
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Context
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Context
RCūM, 5, 92.1
  yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /Context
RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Context
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Context
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Context
RKDh, 1, 2, 20.1
  uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /Context
RMañj, 3, 92.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Context
RMañj, 6, 73.1
  dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /Context
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Context
RMañj, 6, 263.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Context
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Context
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Context
RPSudh, 1, 111.1
  uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /Context
RPSudh, 2, 87.2
  uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //Context
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Context
RPSudh, 6, 10.2
  susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //Context
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 74.2
  grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //Context
RRÅ, R.kh., 2, 9.1
  uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /Context
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRÅ, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Context
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Context
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Context
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Context
RRÅ, V.kh., 11, 19.1
  jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /Context
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Context
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Context
RRÅ, V.kh., 15, 44.2
  cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context
RRS, 2, 106.2
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //Context
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Context
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Context
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Context
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RRS, 3, 54.1
  puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /Context
RRS, 3, 73.2
  snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RRS, 3, 118.1
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /Context
RRS, 3, 139.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Context
RRS, 5, 171.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /Context
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Context
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RRS, 5, 207.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Context
RSK, 1, 24.1
  uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /Context
ŚdhSaṃh, 2, 11, 94.2
  nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //Context
ŚdhSaṃh, 2, 12, 23.1
  nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /Context
ŚdhSaṃh, 2, 12, 79.1
  sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Context
ŚdhSaṃh, 2, 12, 211.1
  mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 221.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 259.1
  pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /Context
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext