References

RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Context
RAdhy, 1, 90.1
  kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /Context
RAdhy, 1, 96.1
  āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /Context
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Context
RAdhy, 1, 104.1
  sarva ete niyāmikāḥ /Context
RAdhy, 1, 105.2
  aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //Context
RArṇ, 10, 19.1
  hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /Context
RArṇ, 10, 19.2
  niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //Context
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Context
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Context
RHT, 14, 11.2
  niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā //Context
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Context
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Context
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Context
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Context
RRÅ, R.kh., 3, 40.2
  bījānyahaskarasyāpi sarvatraite niyāmakāḥ //Context
RRÅ, R.kh., 3, 42.1
  aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /Context