Fundstellen

RArṇ, 10, 23.1
  dolāsvedena cāvaśyaṃ svedito hi dinatrayam /Kontext
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Kontext
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Kontext
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Kontext
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Kontext
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Kontext
RArṇ, 16, 11.1
  drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /Kontext
RArṇ, 16, 19.1
  dolāyāṃ svedayeddevi viḍayogena jārayet /Kontext
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext