References

RRS, 11, 133.1
  aratau śītatoyena mastakopari secanam /Context
RRS, 11, 134.3
  śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //Context
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RRS, 2, 74.2
  kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /Context
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Context
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Context
RRS, 3, 82.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Context
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Context
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Context
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Context
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Context
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Context
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Context