Fundstellen

RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 140.2
  svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //Kontext
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Kontext
RCūM, 11, 38.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Kontext
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Kontext
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Kontext
RCūM, 13, 68.2
  svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //Kontext
RCūM, 13, 73.1
  jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Kontext
RCūM, 14, 165.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RCūM, 14, 188.1
  svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Kontext