Fundstellen

ÅK, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
ÅK, 1, 25, 81.1
  agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /Kontext
ÅK, 2, 1, 40.2
  pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //Kontext
ÅK, 2, 1, 41.2
  evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //Kontext
ÅK, 2, 1, 282.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /Kontext
ÅK, 2, 1, 287.1
  sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /Kontext
ÅK, 2, 1, 299.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Kontext
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Kontext
BhPr, 1, 8, 68.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Kontext
BhPr, 1, 8, 84.1
  rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca /Kontext
BhPr, 1, 8, 85.2
  vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //Kontext
BhPr, 1, 8, 124.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 1, 8, 138.2
  sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //Kontext
BhPr, 1, 8, 144.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Kontext
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Kontext
BhPr, 1, 8, 149.2
  vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //Kontext
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Kontext
BhPr, 1, 8, 159.2
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Kontext
BhPr, 1, 8, 186.2
  cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca /Kontext
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Kontext
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Kontext
BhPr, 2, 3, 119.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Kontext
BhPr, 2, 3, 128.2
  tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam //Kontext
BhPr, 2, 3, 217.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 2, 3, 234.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Kontext
BhPr, 2, 3, 249.1
  maṇayo vīryataḥ śītā madhurāstuvarā rasāt /Kontext
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Kontext
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Kontext
KaiNigh, 2, 26.2
  ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //Kontext
KaiNigh, 2, 30.2
  abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //Kontext
KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Kontext
KaiNigh, 2, 54.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //Kontext
KaiNigh, 2, 130.2
  śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //Kontext
KaiNigh, 2, 132.2
  abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //Kontext
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Kontext
MPālNigh, 4, 5.2
  rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //Kontext
MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Kontext
MPālNigh, 4, 15.2
  śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //Kontext
MPālNigh, 4, 38.2
  sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam //Kontext
MPālNigh, 4, 45.1
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Kontext
MPālNigh, 4, 50.2
  mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //Kontext
MPālNigh, 4, 60.1
  cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /Kontext
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Kontext
MPālNigh, 4, 63.3
  laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //Kontext
MPālNigh, 4, 64.3
  khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //Kontext
MPālNigh, 4, 65.3
  vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //Kontext
MPālNigh, 4, 66.2
  cumbako lekhanaḥ śīto medoviṣagarāpahaḥ //Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Kontext
RājNigh, 13, 31.1
  śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /Kontext
RājNigh, 13, 61.1
  gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /Kontext
RājNigh, 13, 80.1
  puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /Kontext
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Kontext
RājNigh, 13, 97.1
  srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /Kontext
RājNigh, 13, 122.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
RājNigh, 13, 136.1
  vālukā madhurā śītā saṃtāpaśramanāśinī /Kontext
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Kontext
RCint, 8, 219.2
  nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /Kontext
RCint, 8, 220.2
  kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //Kontext
RCint, 8, 221.1
  rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /Kontext
RCint, 8, 222.2
  kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //Kontext
RCint, 8, 249.2
  trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //Kontext
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 140.2
  svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //Kontext
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Kontext
RCūM, 11, 38.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Kontext
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Kontext
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Kontext
RCūM, 13, 68.2
  svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //Kontext
RCūM, 13, 73.1
  jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Kontext
RCūM, 14, 165.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RCūM, 14, 188.1
  svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 81.2
  agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //Kontext
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Kontext
RKDh, 1, 2, 44.1
  śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /Kontext
RMañj, 3, 102.1
  maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /Kontext
RMañj, 5, 11.2
  etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //Kontext
RMañj, 5, 23.1
  śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /Kontext
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Kontext
RMañj, 6, 87.1
  śītapūrve dāhapūrve viṣame satatajvare /Kontext
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Kontext
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Kontext
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Kontext
RMañj, 6, 171.2
  pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RPSudh, 6, 46.2
  mahiṣasya purīṣeṇa snāyācchītena vāriṇā //Kontext
RRÅ, R.kh., 7, 8.2
  śodhitaḥ śītavīrye ca kurute vāyuvardhanam //Kontext
RRÅ, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Kontext
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Kontext
RRS, 11, 133.1
  aratau śītatoyena mastakopari secanam /Kontext
RRS, 11, 134.3
  śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 74.2
  kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Kontext
RRS, 3, 82.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Kontext
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Kontext
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Kontext
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Kontext
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Kontext
RSK, 1, 24.1
  uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /Kontext
ŚdhSaṃh, 2, 12, 54.2
  pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //Kontext
ŚdhSaṃh, 2, 12, 92.2
  tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //Kontext
ŚdhSaṃh, 2, 12, 120.2
  pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //Kontext