References

ÅK, 2, 1, 225.1
  ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /Context
ÅK, 2, 1, 225.1
  ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /Context
BhPr, 2, 3, 122.2
  samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //Context
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Context
RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Context
RAdhy, 1, 135.1
  jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /Context
RAdhy, 1, 135.1
  jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /Context
RAdhy, 1, 149.2
  catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //Context
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Context
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Context
RAdhy, 1, 165.1
  jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /Context
RAdhy, 1, 168.2
  jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //Context
RAdhy, 1, 199.2
  śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //Context
RAdhy, 1, 201.2
  na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //Context
RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Context
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Context
RAdhy, 1, 282.1
  navadhā saṃpacenmuhuḥ /Context
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Context
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Context
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Context
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Context
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Context
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Context
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Context
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Context
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Context
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Context
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Context
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Context
RAdhy, 1, 396.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /Context
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Context
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Context
RAdhy, 1, 414.2
  kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //Context
RAdhy, 1, 428.1
  kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /Context
RAdhy, 1, 432.2
  ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //Context
RAdhy, 1, 443.2
  koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ //Context
RAdhy, 1, 448.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /Context
RAdhy, 1, 451.1
  catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /Context
RAdhy, 1, 451.1
  catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /Context
RAdhy, 1, 467.2
  varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //Context
RAdhy, 1, 472.1
  naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Context
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Context
RArṇ, 7, 6.3
  muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //Context
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RArṇ, 7, 35.1
  kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /Context
RArṇ, 7, 118.1
  devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /Context
RArṇ, 8, 46.2
  kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ //Context
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Context
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Context
RMañj, 3, 52.1
  rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RMañj, 6, 110.1
  vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /Context
RRÅ, R.kh., 5, 43.1
  vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /Context
RRÅ, R.kh., 5, 43.1
  vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Context
RRS, 2, 83.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RSK, 1, 24.1
  uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /Context
RSK, 1, 24.1
  uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /Context
ŚdhSaṃh, 2, 11, 25.2
  samenārasya patrāṇi śuddhānyamladravair muhuḥ //Context