References

ÅK, 2, 1, 20.1
  yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /Context
BhPr, 2, 3, 158.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Context
BhPr, 2, 3, 166.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Context
RAdhy, 1, 144.2
  bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ //Context
RArṇ, 16, 89.1
  kākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike /Context
RArṇ, 5, 9.2
  śṛgālajihvā bṛhatī vajrā cakrī ca rājikā //Context
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Context
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Context
RCint, 8, 86.1
  praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam /Context
RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Context
RMañj, 6, 126.1
  vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam /Context
RRÅ, R.kh., 9, 39.2
  bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //Context
RRÅ, V.kh., 11, 12.2
  rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //Context
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Context
RRÅ, V.kh., 12, 53.2
  bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī //Context
RRÅ, V.kh., 17, 4.2
  vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā //Context
RRÅ, V.kh., 2, 33.1
  haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /Context
RRÅ, V.kh., 3, 12.1
  karavīro'gnidamanī bṛhatī bhūmipāṭalī /Context
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Context
RRS, 11, 126.1
  bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /Context
RRS, 11, 135.0
  bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //Context