References

BhPr, 1, 8, 3.2
  patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ //Context
KaiNigh, 2, 87.2
  viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut //Context
RArṇ, 14, 21.0
  praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //Context
RArṇ, 5, 11.1
  lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā /Context
RājNigh, 13, 143.1
  dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ /Context
RCint, 3, 155.2
  śaśihelihiraṇyamūṣikā dhruvam lakṣmīm //Context
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Context
RHT, 3, 2.1
  anye punarmahānto lakṣmīkarirājakaustubhādīni /Context
RRĂ…, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Context