Fundstellen

ÅK, 1, 26, 4.1
  caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā /Kontext
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //Kontext
ÅK, 1, 26, 24.1
  kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /Kontext
ÅK, 1, 26, 92.1
  aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /Kontext
ÅK, 1, 26, 112.2
  dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //Kontext
ÅK, 1, 26, 141.2
  vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //Kontext
ÅK, 2, 1, 305.2
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā //Kontext
BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Kontext
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Kontext
RArṇ, 17, 3.3
  dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RArṇ, 6, 70.2
  trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //Kontext
RCint, 7, 4.2
  saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //Kontext
RCint, 7, 8.1
  yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /Kontext
RCint, 7, 53.0
  trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //Kontext
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Kontext
RCūM, 11, 13.2
  chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Kontext
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Kontext
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RKDh, 1, 1, 98.1
  caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /Kontext
RKDh, 1, 1, 100.3
  caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /Kontext
RKDh, 1, 1, 131.1
  natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /Kontext
RKDh, 1, 1, 134.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RKDh, 1, 1, 190.1
  dīrghamūṣā prakartavyā sāraṇe sattvapātane /Kontext
RKDh, 1, 2, 12.1
  kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā /Kontext
RKDh, 1, 2, 67.2
  dīrghaḥ hastamātro 'tisundaraḥ //Kontext
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Kontext
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Kontext
RMañj, 5, 23.3
  āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //Kontext
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Kontext
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Kontext
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RRÅ, R.kh., 5, 20.2
  trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //Kontext
RRÅ, V.kh., 1, 25.2
  tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //Kontext
RRÅ, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 3, 26.1
  chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 137.1
  pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Kontext
RRS, 9, 27.2
  caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //Kontext
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RRS, 9, 78.1
  caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /Kontext
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Kontext
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Kontext