References

RArṇ, 10, 42.1
  aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /Context
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Context
RArṇ, 7, 129.2
  aṅkolasya tu mūlāni kāñjikena prapeṣayet /Context
RCint, 3, 9.1
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /Context
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Context
RCūM, 14, 199.1
  purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /Context
RCūM, 14, 211.1
  aṅkolatailametaddhi dehalohavidhāyakam /Context
RCūM, 14, 213.1
  nistvacāṅkolabījāni kiṃcijjarjaritāni ca /Context
RCūM, 14, 216.1
  nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /Context
RCūM, 14, 223.1
  kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām /Context
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Context
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Context
RMañj, 1, 23.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //Context
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Context
RMañj, 6, 217.2
  śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //Context
RMañj, 6, 225.1
  tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /Context
RMañj, 6, 245.2
  pātālagaruḍāṅkolacakramardakahijjalāḥ //Context
RRÅ, R.kh., 2, 5.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //Context
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Context
RRÅ, V.kh., 11, 20.2
  aṅkolī rājavṛkṣaśca tilaparṇī kumārikā //Context
RRÅ, V.kh., 3, 10.1
  palāśāṅkolavijayā meghanādārkasarṣapāḥ /Context
RRÅ, V.kh., 6, 68.1
  dinamaṅkolatailena pūrvavacca krameṇa tu /Context
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Context
RRS, 11, 40.1
  haridrāṅkolaśampākakumārītriphalāgnibhiḥ /Context
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Context
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Context
RRS, 5, 238.0
  aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //Context