References

RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Context
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Context
RAdhy, 1, 66.2
  sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //Context
RAdhy, 1, 82.2
  rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //Context
RAdhy, 1, 109.2
  pratyahaṃ mātuliṅgaiś ca navyair mukham //Context
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Context
RAdhy, 1, 118.1
  mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /Context
RAdhy, 1, 126.2
  hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //Context
RAdhy, 1, 126.2
  hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //Context
RAdhy, 1, 130.1
  atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /Context
RAdhy, 1, 142.1
  tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /Context
RAdhy, 1, 158.1
  mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake /Context
RAdhy, 1, 164.1
  mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /Context
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Context
RAdhy, 1, 340.2
  gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //Context
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Context
RAdhy, 1, 385.2
  tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //Context
RAdhy, 1, 476.2
  aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //Context