Fundstellen

RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
RKDh, 1, 1, 25.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 30.1
  pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /Kontext
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Kontext
RKDh, 1, 1, 49.1
  ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /Kontext
RKDh, 1, 1, 51.1
  kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 65.5
  nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //Kontext
RKDh, 1, 1, 67.1
  tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Kontext
RKDh, 1, 1, 111.4
  samyakpātre 'dhomukhavistare /Kontext
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Kontext
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RKDh, 1, 1, 129.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 1, 132.1
  rodhayedatha yatnena rasagarbhaghaṭīmukham /Kontext
RKDh, 1, 1, 139.1
  nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham /Kontext
RKDh, 1, 1, 140.2
  vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //Kontext
RKDh, 1, 1, 144.1
  adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 148.1
  adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
RKDh, 1, 1, 267.1
  lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /Kontext
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Kontext
RKDh, 1, 2, 11.2
  svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ //Kontext