References

RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Context
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Context
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Context
RRS, 2, 160.2
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //Context
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RRS, 3, 59.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Context
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Context
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Context
RRS, 8, 44.1
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /Context
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Context