References

RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 82.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Context
RCūM, 11, 99.1
  sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /Context
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RCūM, 13, 1.1
  sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /Context
RCūM, 13, 30.2
  mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak //Context
RCūM, 13, 33.2
  citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //Context
RCūM, 13, 49.1
  guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /Context
RCūM, 13, 73.2
  śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //Context
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Context
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Context
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Context
RCūM, 14, 150.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Context
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Context
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Context
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Context
RCūM, 16, 91.1
  samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /Context
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Context
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Context
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Context
RCūM, 5, 41.2
  pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //Context