Fundstellen

RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Kontext
RMañj, 3, 37.1
  phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /Kontext
RMañj, 3, 37.1
  phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /Kontext
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Kontext
RMañj, 3, 68.1
  muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /Kontext
RMañj, 3, 86.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Kontext
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Kontext
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Kontext
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Kontext
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Kontext
RMañj, 5, 37.2
  tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam //Kontext
RMañj, 5, 37.2
  tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam //Kontext
RMañj, 5, 54.2
  rajastadvastragalitaṃ nīre tarati haṃsavat //Kontext
RMañj, 6, 34.2
  pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //Kontext
RMañj, 6, 41.2
  parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //Kontext