Fundstellen

RRÅ, R.kh., 5, 12.2
  bhasmībhavati tadvajraṃ vajravatkurute tanum //Kontext
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Kontext
RRÅ, R.kh., 5, 34.2
  etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //Kontext
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Kontext
RRÅ, R.kh., 5, 46.3
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Kontext
RRÅ, R.kh., 8, 93.1
  nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /Kontext
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Kontext
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Kontext
RRÅ, V.kh., 1, 55.2
  pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat //Kontext
RRÅ, V.kh., 10, 46.2
  tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //Kontext
RRÅ, V.kh., 13, 30.2
  vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 13, 34.2
  kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //Kontext
RRÅ, V.kh., 13, 43.2
  śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //Kontext
RRÅ, V.kh., 13, 63.2
  ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //Kontext
RRÅ, V.kh., 13, 80.0
  rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi //Kontext
RRÅ, V.kh., 13, 92.2
  tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam //Kontext
RRÅ, V.kh., 14, 19.2
  tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //Kontext
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Kontext
RRÅ, V.kh., 14, 61.1
  svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /Kontext
RRÅ, V.kh., 15, 36.2
  jārayetsamukhe sūte samāṃśam abhrasattvavat //Kontext
RRÅ, V.kh., 15, 40.1
  alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /Kontext
RRÅ, V.kh., 15, 108.2
  samukhe sūtarājendre jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 15, 112.1
  nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /Kontext
RRÅ, V.kh., 15, 116.2
  pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 15, 123.1
  samukhe sūtarājendre jārayedabhrasatvavat /Kontext
RRÅ, V.kh., 16, 2.2
  tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //Kontext
RRÅ, V.kh., 16, 4.0
  abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //Kontext
RRÅ, V.kh., 16, 5.2
  abhravadgrāhayetsatvaṃ rasarājasya bandhakam //Kontext
RRÅ, V.kh., 16, 7.2
  tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //Kontext
RRÅ, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Kontext
RRÅ, V.kh., 16, 47.2
  etatsvarṇaṃ satvavatsamukhe rase //Kontext
RRÅ, V.kh., 17, 22.2
  sthālyāṃ vā pācayedetān bhavanti navanītavat //Kontext
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Kontext
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 18, 59.2
  punaśca melayettadvat sarvavajjārayettataḥ //Kontext
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Kontext
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Kontext
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Kontext
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Kontext
RRÅ, V.kh., 20, 92.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //Kontext
RRÅ, V.kh., 20, 112.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //Kontext
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Kontext
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Kontext
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Kontext
RRÅ, V.kh., 4, 155.1
  tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat /Kontext
RRÅ, V.kh., 8, 22.2
  tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //Kontext
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Kontext
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Kontext
RRÅ, V.kh., 9, 22.1
  svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 36.1
  svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext