References

RArṇ, 1, 9.2
  piṇḍe tu patite devi gardabho'pi vimucyate //Context
RArṇ, 1, 11.1
  tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /Context
RArṇ, 1, 14.1
  śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /Context
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Context
RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Context
RArṇ, 1, 20.2
  tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //Context
RArṇ, 1, 28.2
  tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //Context
RArṇ, 1, 30.1
  piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /Context
RArṇ, 11, 60.2
  jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //Context
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Context
RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Context
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Context
RArṇ, 12, 93.1
  veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /Context
RArṇ, 12, 199.2
  catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //Context
RArṇ, 14, 51.2
  eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 15, 100.1
  āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /Context
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Context
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Context