References

RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Context
RRS, 2, 112.2
  sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //Context
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Context
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Context
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Context
RRS, 8, 71.1
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /Context
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Context
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Context
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Context