References

BhPr, 2, 3, 157.1
  iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /Context
RAdhy, 1, 10.1
  śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /Context
RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Context
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Context
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Context
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Context
RArṇ, 11, 153.1
  ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /Context
RArṇ, 11, 164.1
  ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /Context
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Context
RArṇ, 14, 47.1
  hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /Context
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Context
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Context
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Context
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Context
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Context
RCint, 3, 190.1
  mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /Context
RCint, 5, 1.1
  ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /Context
RCint, 7, 112.2
  amlavargayutenādau dine gharme vibhāvayet //Context
RCint, 8, 62.2
  kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //Context
RCint, 8, 123.2
  ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //Context
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Context
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Context
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Context
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Context
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Context
RPSudh, 1, 160.1
  ādau tu vamanaṃ kṛtvā paścādrecanamācaret /Context
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Context
RRÅ, R.kh., 9, 11.2
  tasmāt sarvaṃ prayatnena lauhamādau vimārayet //Context
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Context
RRÅ, R.kh., 9, 40.2
  pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //Context
RRÅ, V.kh., 13, 97.1
  abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /Context
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Context
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Context
RRÅ, V.kh., 19, 86.1
  tilatailaṃ vipacyādau yāvatphenaṃ nivartate /Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Context
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Context
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RSK, 1, 25.1
  hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /Context
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Context