Fundstellen

RArṇ, 11, 98.0
  bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //Kontext
RArṇ, 11, 219.2
  baddhena khecarīsiddhiḥ māritenājarāmaraḥ //Kontext
RArṇ, 12, 32.2
  dadāti khecarīṃ siddhimanivāritagocaraḥ //Kontext
RArṇ, 12, 59.2
  mantrasiṃhāsanī nāma dvitīyā devi khecarī /Kontext
RArṇ, 12, 60.1
  tasya tailasya madhye tu prakṣipet khecarīrasam /Kontext
RArṇ, 12, 336.2
  khecarī nāma vikhyātā bhairaveṇa pracoditā //Kontext
RArṇ, 12, 371.2
  śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //Kontext
RArṇ, 12, 373.2
  hāṭakena samāyuktaṃ guṭikā khecarī bhavet //Kontext
RArṇ, 16, 88.2
  baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //Kontext
RArṇ, 5, 29.3
  dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame //Kontext