Fundstellen

ÅK, 2, 1, 329.1
  sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ /Kontext
RAdhy, 1, 220.1
  sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /Kontext
RAdhy, 1, 335.1
  utkṛṣṭasarjikā sūkṣmacūrṇakam /Kontext
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Kontext
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Kontext
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Kontext
RArṇ, 5, 30.1
  trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā /Kontext
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Kontext
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Kontext
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Kontext
RHT, 18, 71.1
  tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRS, 10, 68.0
  kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam //Kontext