Fundstellen

ŚdhSaṃh, 2, 11, 41.2
  tato dviyāmamātreṇa vaṅgabhasma prajāyate //Kontext
ŚdhSaṃh, 2, 11, 49.1
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 97.1
  evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /Kontext
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Kontext
ŚdhSaṃh, 2, 12, 74.1
  dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /Kontext
ŚdhSaṃh, 2, 12, 118.2
  guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Kontext
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Kontext
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Kontext
ŚdhSaṃh, 2, 12, 173.2
  yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //Kontext
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Kontext
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Kontext
ŚdhSaṃh, 2, 12, 188.1
  dinaikamudayādityo raso deyo dviguñjakaḥ /Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 208.2
  pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam //Kontext
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 220.1
  saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam /Kontext
ŚdhSaṃh, 2, 12, 234.2
  abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //Kontext
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Kontext
ŚdhSaṃh, 2, 12, 243.2
  kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //Kontext
ŚdhSaṃh, 2, 12, 247.1
  raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Kontext