Fundstellen

RKDh, 1, 1, 7.8
  kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //Kontext
RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 92.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /Kontext
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RKDh, 1, 1, 176.2
  valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /Kontext
RKDh, 1, 1, 209.1
  kācakūpīvilepārtham ete dve mṛttike vare /Kontext
RKDh, 1, 1, 214.1
  mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau /Kontext
RKDh, 1, 1, 231.1
  ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /Kontext
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Kontext
RKDh, 1, 2, 33.1
  nimne vistarataḥ kuṇḍe dvihaste caturasrake /Kontext
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Kontext
RKDh, 1, 2, 50.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RKDh, 1, 2, 64.2
  śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //Kontext
RKDh, 1, 2, 69.1
  kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ /Kontext
RKDh, 1, 2, 70.1
  dvimukhī kāryā yantrākārā ca vartulā /Kontext
RKDh, 1, 2, 70.2
  dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //Kontext