References

RArṇ, 11, 87.1
  palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /Context
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Context
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Context
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Context
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Context
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Context
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Context
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Context
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Context
RArṇ, 16, 78.1
  palāśanimbabilvākṣakārpāsakaṭutumbinī /Context
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Context
RArṇ, 5, 30.2
  tilāpāmārgakadalī palāśaśigrumocikāḥ /Context
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Context
RArṇ, 9, 10.2
  vāsā palāśaniculaṃ tilakāñcanamākṣikam //Context