Fundstellen

RArṇ, 11, 142.1
  pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /Kontext
RArṇ, 11, 168.2
  ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //Kontext
RArṇ, 11, 169.2
  ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //Kontext
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Kontext
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Kontext
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Kontext
RArṇ, 12, 325.2
  tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //Kontext
RArṇ, 15, 130.2
  saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /Kontext
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 4, 15.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext