Fundstellen

RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, R.kh., 4, 36.1
  krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /Kontext
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Kontext
RRÅ, V.kh., 16, 16.2
  tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //Kontext
RRÅ, V.kh., 18, 119.1
  caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /Kontext
RRÅ, V.kh., 19, 132.2
  ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //Kontext
RRÅ, V.kh., 6, 5.2
  punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 8, 109.1
  ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /Kontext