Fundstellen

RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Kontext
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Kontext
RArṇ, 13, 12.2
  dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ //Kontext
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Kontext
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Kontext
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Kontext
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Kontext
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Kontext
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Kontext
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Kontext
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 172.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /Kontext
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Kontext
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Kontext
RArṇ, 5, 32.2
  sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ //Kontext
RArṇ, 5, 42.0
  kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye //Kontext
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Kontext