References

RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Context
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Context
RArṇ, 13, 12.2
  dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ //Context
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Context
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Context
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Context
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 172.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /Context
RArṇ, 16, 53.1
  guḍena nīlakācena tutthāmlalavaṇena ca /Context
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Context
RArṇ, 5, 32.2
  sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ //Context
RArṇ, 5, 42.0
  kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye //Context
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Context