Fundstellen

BhPr, 2, 3, 245.0
  meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //Kontext
RAdhy, 1, 81.1
  gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ /Kontext
RArṇ, 12, 161.1
  meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /Kontext
RArṇ, 17, 109.1
  gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /Kontext
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Kontext
RArṇ, 5, 37.0
  vasā pañcavidhā matsyameṣāhinarabarhijā //Kontext
RArṇ, 6, 81.1
  meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /Kontext
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Kontext
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Kontext
RArṇ, 6, 98.2
  meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //Kontext
RArṇ, 8, 84.1
  bhekaśūkarameṣāhimatsyakūrmajalaukasām /Kontext
RCint, 3, 132.1
  bhekasūkarameṣāhimatsyakūrmajalaukasām /Kontext
RCint, 7, 14.1
  meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /Kontext
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Kontext
RCūM, 9, 29.1
  mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /Kontext
RHT, 16, 2.1
  maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /Kontext
RPSudh, 1, 123.2
  matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //Kontext
RPSudh, 5, 123.1
  kāṃjike vātha takre vā nṛmūtre meṣamūtrake /Kontext
RRÅ, R.kh., 5, 38.1
  meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /Kontext
RRÅ, V.kh., 10, 39.1
  kūrmasūkarameṣāhijalūkāmatsyajāpi vā /Kontext
RRÅ, V.kh., 17, 55.1
  śṛgālameṣakūrmāhiśalyāni ca śilājatu /Kontext
RRS, 10, 74.3
  ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //Kontext