Fundstellen

ÅK, 1, 26, 241.1
  garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam /Kontext
RAdhy, 1, 372.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //Kontext
RArṇ, 1, 51.1
  kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam /Kontext
RArṇ, 11, 206.1
  kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca /Kontext
RArṇ, 5, 38.0
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //Kontext
RArṇ, 6, 5.1
  dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /Kontext
RArṇ, 7, 127.1
  śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /Kontext
RCint, 3, 213.2
  hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //Kontext
RCint, 7, 90.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //Kontext
RCūM, 13, 31.2
  puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //Kontext
RCūM, 14, 18.1
  śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /Kontext
RCūM, 9, 21.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //Kontext
RMañj, 3, 66.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //Kontext
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Kontext
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Kontext
RPSudh, 3, 25.1
  tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai /Kontext
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Kontext
RPSudh, 4, 37.2
  kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //Kontext
RPSudh, 5, 72.2
  kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //Kontext
RRÅ, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Kontext
RRS, 10, 87.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /Kontext
RRS, 11, 128.3
  kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam /Kontext
RRS, 11, 130.1
  kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /Kontext
ŚdhSaṃh, 2, 11, 17.1
  pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /Kontext