References

RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Context
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Context
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Context
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Context
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Context
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Context
RPSudh, 4, 68.1
  lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /Context
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Context
RPSudh, 4, 104.2
  taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //Context
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Context
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Context
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Context
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RPSudh, 6, 35.1
  ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /Context
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Context
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Context