Fundstellen

ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Kontext
ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
ÅK, 1, 25, 27.1
  kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /Kontext
ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Kontext
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Kontext
ÅK, 1, 26, 20.1
  pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /Kontext
ÅK, 1, 26, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Kontext
ÅK, 1, 26, 22.1
  upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /Kontext
ÅK, 1, 26, 23.1
  kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /Kontext
ÅK, 1, 26, 24.1
  kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /Kontext
ÅK, 1, 26, 31.2
  ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
ÅK, 1, 26, 44.2
  sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //Kontext
ÅK, 1, 26, 45.1
  kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /Kontext
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
ÅK, 1, 26, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 63.1
  tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /Kontext
ÅK, 1, 26, 63.2
  nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet //Kontext
ÅK, 1, 26, 70.2
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ //Kontext
ÅK, 1, 26, 72.2
  sandhibandhe viśuṣke ca kṣipedupari vālukām //Kontext
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Kontext
ÅK, 1, 26, 97.2
  kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //Kontext
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Kontext
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Kontext
ÅK, 1, 26, 124.1
  sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /Kontext
ÅK, 1, 26, 133.2
  kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //Kontext
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Kontext
ÅK, 1, 26, 142.1
  tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /Kontext
ÅK, 1, 26, 191.2
  śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //Kontext
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 1, 26, 222.2
  pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //Kontext
ÅK, 2, 1, 14.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
ÅK, 2, 1, 14.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //Kontext
ÅK, 2, 1, 23.1
  kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /Kontext
ÅK, 2, 1, 35.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Kontext
ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Kontext
ÅK, 2, 1, 40.2
  pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //Kontext
ÅK, 2, 1, 67.1
  tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
ÅK, 2, 1, 83.2
  gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām //Kontext
ÅK, 2, 1, 132.1
  phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /Kontext
ÅK, 2, 1, 158.2
  kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //Kontext
ÅK, 2, 1, 158.2
  kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //Kontext
ÅK, 2, 1, 161.1
  kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /Kontext
ÅK, 2, 1, 162.1
  dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /Kontext
ÅK, 2, 1, 212.2
  vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //Kontext
ÅK, 2, 1, 247.2
  apsu ca plavate kṣiptametanmāyūratutthakam //Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext