References

ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Context
ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
ÅK, 1, 25, 27.1
  kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /Context
ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Context
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Context
ÅK, 1, 26, 20.1
  pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /Context
ÅK, 1, 26, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Context
ÅK, 1, 26, 22.1
  upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /Context
ÅK, 1, 26, 23.1
  kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /Context
ÅK, 1, 26, 24.1
  kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /Context
ÅK, 1, 26, 31.2
  ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Context
ÅK, 1, 26, 44.2
  sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //Context
ÅK, 1, 26, 45.1
  kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /Context
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Context
ÅK, 1, 26, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Context
ÅK, 1, 26, 63.1
  tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /Context
ÅK, 1, 26, 63.2
  nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet //Context
ÅK, 1, 26, 70.2
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ //Context
ÅK, 1, 26, 72.2
  sandhibandhe viśuṣke ca kṣipedupari vālukām //Context
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Context
ÅK, 1, 26, 97.2
  kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //Context
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Context
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Context
ÅK, 1, 26, 124.1
  sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /Context
ÅK, 1, 26, 133.2
  kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //Context
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Context
ÅK, 1, 26, 142.1
  tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /Context
ÅK, 1, 26, 191.2
  śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //Context
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Context
ÅK, 1, 26, 222.2
  pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //Context
ÅK, 2, 1, 14.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Context
ÅK, 2, 1, 14.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //Context
ÅK, 2, 1, 23.1
  kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /Context
ÅK, 2, 1, 35.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Context
ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Context
ÅK, 2, 1, 40.2
  pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //Context
ÅK, 2, 1, 67.1
  tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /Context
ÅK, 2, 1, 83.2
  gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām //Context
ÅK, 2, 1, 132.1
  phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /Context
ÅK, 2, 1, 158.2
  kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //Context
ÅK, 2, 1, 158.2
  kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //Context
ÅK, 2, 1, 161.1
  kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /Context
ÅK, 2, 1, 162.1
  dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /Context
ÅK, 2, 1, 212.2
  vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //Context
ÅK, 2, 1, 247.2
  apsu ca plavate kṣiptametanmāyūratutthakam //Context
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Context