Fundstellen

ÅK, 1, 25, 46.2
  puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //Kontext
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Kontext
ÅK, 1, 25, 86.1
  tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /Kontext
ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
RAdhy, 1, 27.1
  mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /Kontext
RAdhy, 1, 27.2
  rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //Kontext
RAdhy, 1, 46.1
  mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /Kontext
RAdhy, 1, 69.1
  saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Kontext
RCint, 3, 13.1
  utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Kontext
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Kontext
RCūM, 5, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Kontext
RPSudh, 1, 46.3
  utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //Kontext
RRÅ, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Kontext
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Kontext
RRS, 8, 42.0
  mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //Kontext
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Kontext
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Kontext