Fundstellen

RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Kontext
RCint, 8, 203.2
  rasāyanaṃ mahadetatparihāro niyamato nātra //Kontext
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Kontext
RCūM, 15, 54.1
  bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /Kontext
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Kontext
RHT, 6, 10.1
  nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /Kontext
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Kontext