Fundstellen

RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Kontext
RRÅ, V.kh., 12, 43.0
  pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //Kontext
RRÅ, V.kh., 12, 49.0
  dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //Kontext
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Kontext
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Kontext
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 2, 45.2
  śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /Kontext