References

ÅK, 1, 25, 91.2
  grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā //Context
ÅK, 1, 25, 97.2
  rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā //Context
RArṇ, 10, 10.1
  svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /Context
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Context
RArṇ, 11, 1.3
  cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //Context
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Context
RArṇ, 11, 60.1
  cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /Context
RArṇ, 15, 153.1
  mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam /Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 122.2
  cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //Context
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Context
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Context
RCūM, 16, 38.2
  cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //Context
RCūM, 4, 92.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Context
RCūM, 4, 98.1
  rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RHT, 3, 1.1
  ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /Context
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Context
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Context
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Context
RHT, 3, 14.2
  cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //Context
RHT, 3, 27.1
  itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /Context
RHT, 4, 25.1
  abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /Context
RHT, 4, 25.1
  abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /Context
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Context
RPSudh, 1, 24.1
  tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /Context
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Context
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Context
RRÅ, V.kh., 12, 43.0
  pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 49.0
  dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //Context
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Context
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Context
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Context
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Context
RRÅ, V.kh., 2, 45.2
  śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /Context
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Context
RRS, 8, 80.0
  rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //Context