Fundstellen

ÅK, 1, 25, 98.1
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /Kontext
RArṇ, 11, 60.1
  cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /Kontext
RArṇ, 11, 177.2
  marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //Kontext
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Kontext
RArṇ, 8, 86.1
  rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 97.1
  abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /Kontext
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Kontext
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Kontext
RCint, 3, 115.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RCūM, 16, 32.2
  svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //Kontext
RCūM, 16, 34.1
  garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /Kontext
RCūM, 4, 98.2
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //Kontext
RCūM, 5, 38.2
  anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //Kontext
RCūM, 5, 83.1
  rasaścarati vegena drutiṃ garbhadrutiṃ tathā /Kontext
RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 4, 25.1
  abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 5, 30.2
  sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //Kontext
RHT, 5, 33.1
  iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RHT, 5, 58.2
  garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //Kontext
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 7, 8.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RPSudh, 1, 24.2
  garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //Kontext
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Kontext
RPSudh, 1, 96.2
  garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRS, 8, 81.0
  grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //Kontext