Fundstellen

ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Kontext
RArṇ, 11, 9.1
  garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /Kontext
RArṇ, 11, 211.1
  garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 157.1
  atha bāhyadrutayaḥ /Kontext
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 5, 36.1
  bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /Kontext
RPSudh, 1, 24.2
  garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //Kontext
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Kontext
RPSudh, 1, 99.2
  bāhyadrutikriyākarma śivabhaktyā hi sidhyati //Kontext
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Kontext
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Kontext
RRS, 8, 82.2
  jāraṇāya rasendrasya sā bāhyadrutir ucyate //Kontext