References

BhPr, 2, 3, 165.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Context
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Context
RArṇ, 8, 18.0
  kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //Context
RArṇ, 8, 19.2
  śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //Context
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Context
RCint, 6, 21.1
  rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 7, 79.1
  jaipālasattvavātāribījamiśraṃ ca tālakam /Context
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Context
RCint, 8, 40.1
  sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /Context
RCint, 8, 54.1
  sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Context
RHT, 2, 6.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Context
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Context
RHT, 8, 1.2
  kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //Context
RKDh, 1, 1, 257.2
  saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //Context
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Context
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Context
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Context
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Context
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Context
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Context
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Context
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Context
RRĂ…, V.kh., 9, 110.2
  yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //Context
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Context