Fundstellen

RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Kontext
RArṇ, 10, 27.1
  jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /Kontext
RArṇ, 11, 45.3
  caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye //Kontext
RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Kontext
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Kontext
RArṇ, 11, 54.1
  pañcame carite grāse navanītasamo bhavet /Kontext
RArṇ, 11, 57.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 58.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 70.2
  samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //Kontext
RArṇ, 11, 77.1
  samajīrṇo bhaved bālo yauvanasthaścaturguṇam /Kontext
RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Kontext
RArṇ, 11, 110.2
  samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //Kontext
RArṇ, 11, 120.1
  samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /Kontext
RArṇ, 11, 120.2
  paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /Kontext
RArṇ, 11, 128.1
  sarvāṇi samabhāgāni śikhiśoṇitamātritam /Kontext
RArṇ, 11, 145.1
  samajīrṇena vajreṇa hemnā ca sahitena ca /Kontext
RArṇ, 11, 148.1
  kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /Kontext
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Kontext
RArṇ, 11, 155.1
  same tu pannage jīrṇe daśavedhī bhavedrasaḥ /Kontext
RArṇ, 11, 160.2
  jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //Kontext
RArṇ, 11, 195.2
  tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //Kontext
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Kontext
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Kontext
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Kontext
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Kontext
RArṇ, 12, 11.1
  hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /Kontext
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 12, 57.1
  candrahema varārohe samaṃ jārayate yadi /Kontext
RArṇ, 12, 62.2
  same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //Kontext
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Kontext
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Kontext
RArṇ, 12, 69.2
  same tu kanake jīrṇe daśakoṭīstu vedhayet //Kontext
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 12, 160.2
  tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //Kontext
RArṇ, 12, 168.2
  pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /Kontext
RArṇ, 12, 199.1
  tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /Kontext
RArṇ, 12, 213.1
  viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /Kontext
RArṇ, 12, 216.2
  viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam //Kontext
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Kontext
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Kontext
RArṇ, 12, 324.1
  raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /Kontext
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Kontext
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Kontext
RArṇ, 12, 348.1
  hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /Kontext
RArṇ, 12, 350.2
  vibhītakādisambhūtakāñcikasya samaṃ bhavet //Kontext
RArṇ, 12, 365.1
  girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /Kontext
RArṇ, 14, 38.1
  samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /Kontext
RArṇ, 14, 41.1
  vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /Kontext
RArṇ, 14, 57.2
  mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //Kontext
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Kontext
RArṇ, 14, 119.2
  vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //Kontext
RArṇ, 15, 4.1
  samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ /Kontext
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Kontext
RArṇ, 15, 7.2
  jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //Kontext
RArṇ, 15, 13.2
  tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //Kontext
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Kontext
RArṇ, 15, 21.2
  samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /Kontext
RArṇ, 15, 21.2
  samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /Kontext
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Kontext
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 41.1
  caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /Kontext
RArṇ, 15, 43.1
  kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /Kontext
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Kontext
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Kontext
RArṇ, 15, 50.1
  pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 74.2
  samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //Kontext
RArṇ, 15, 93.1
  drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /Kontext
RArṇ, 15, 114.2
  śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /Kontext
RArṇ, 15, 128.2
  samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /Kontext
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Kontext
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Kontext
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Kontext
RArṇ, 15, 146.1
  samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /Kontext
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 150.1
  athavā sārayitvā tu samena saha sūtakam /Kontext
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Kontext
RArṇ, 15, 154.2
  atha tārakapiṣṭaṃ ca samasūtena kārayet //Kontext
RArṇ, 15, 159.2
  vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Kontext
RArṇ, 15, 184.2
  tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /Kontext
RArṇ, 16, 9.1
  evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /Kontext
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Kontext
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Kontext
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Kontext
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Kontext
RArṇ, 17, 18.1
  nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /Kontext
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Kontext
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Kontext
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Kontext
RArṇ, 17, 47.2
  hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //Kontext
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Kontext
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Kontext
RArṇ, 17, 75.3
  raktacitrakacūrṇaṃ ca samabhāgāni kārayet //Kontext
RArṇ, 17, 79.1
  athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /Kontext
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Kontext
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam //Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 17, 120.1
  hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /Kontext
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Kontext
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Kontext
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Kontext
RArṇ, 17, 150.2
  jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam //Kontext
RArṇ, 17, 161.2
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //Kontext
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RArṇ, 4, 52.2
  mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RArṇ, 6, 19.2
  gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //Kontext
RArṇ, 6, 30.1
  vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /Kontext
RArṇ, 6, 63.1
  śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ /Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Kontext
RArṇ, 6, 133.1
  vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /Kontext
RArṇ, 6, 136.3
  śodhayitvā dhamet sattvam indragopasamaṃ patet //Kontext
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Kontext
RArṇ, 7, 120.1
  samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /Kontext
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Kontext
RArṇ, 8, 23.3
  bhavet samarasaṃ garbhe rasarājasya ca dravet //Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 52.2
  samāṃśaṃ rasarājasya garbhe dravati niścitam //Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Kontext
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Kontext
RArṇ, 8, 70.1
  tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /Kontext
RArṇ, 8, 86.2
  vyāpakatvena sarve ca samabhāgāstatheṣyate //Kontext
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Kontext