References

RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Context
RRS, 11, 59.2
  ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /Context
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Context
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Context
RRS, 11, 101.2
  nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //Context
RRS, 11, 105.2
  surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //Context
RRS, 2, 84.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /Context
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Context
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Context
RRS, 3, 58.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context
RRS, 3, 125.1
  barburīmūlikākvāthajīrasaubhāgyakaṃ samam /Context
RRS, 3, 151.0
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Context
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Context
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Context
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Context
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RRS, 4, 57.1
  vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Context
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RRS, 5, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Context
RRS, 5, 63.1
  śulbatulyena sūtena balinā tatsamena ca /Context
RRS, 5, 125.1
  samagandham ayaścūrṇaṃ kumārīvāribhāvitam /Context
RRS, 5, 133.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Context
RRS, 5, 145.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Context
RRS, 5, 145.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Context
RRS, 5, 163.1
  vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RRS, 5, 163.1
  vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RRS, 5, 164.2
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam //Context
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Context
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Context
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Context
RRS, 8, 26.1
  kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /Context
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Context
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Context