Fundstellen

RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Kontext
RKDh, 1, 1, 117.1
  tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet /Kontext
RKDh, 1, 1, 118.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /Kontext
RKDh, 1, 1, 166.1
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /Kontext
RKDh, 1, 1, 170.1
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RKDh, 1, 1, 173.2
  etāni samabhāgāni tāvadbhāgena mṛttikā //Kontext
RKDh, 1, 1, 174.2
  iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /Kontext
RKDh, 1, 1, 179.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //Kontext
RKDh, 1, 1, 182.1
  pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet /Kontext
RKDh, 1, 1, 226.1
  narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /Kontext
RKDh, 1, 1, 226.2
  yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //Kontext
RKDh, 1, 1, 228.2
  jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //Kontext
RKDh, 1, 1, 233.1
  palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /Kontext
RKDh, 1, 1, 238.2
  karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RKDh, 1, 1, 246.2
  tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RKDh, 1, 2, 50.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RKDh, 1, 2, 54.3
  sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //Kontext
RKDh, 1, 2, 65.2
  pratimānaṃ mānasamaṃ loharūpyādikalpitam //Kontext