References

RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Context
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Context
RHT, 2, 10.1
  antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /Context
RHT, 5, 38.2
  taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //Context
RKDh, 1, 1, 69.2
  tathā pidadhyāttatpātradhānaṃ majjeddravāntare //Context
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Context
RKDh, 1, 1, 261.2
  magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //Context
RMañj, 6, 125.3
  sannipātārṇave magnaṃ yo'bhyuddharati dehinam //Context
RRĂ…, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Context